श्री राम स्तुति मंत्र

  • Updated: May 14 2024 12:47 PM
श्री राम स्तुति मंत्र

|| श्री राम वन्दना ||

हे रामा पुरुषोत्तमा नरहरे नारायणा केशवा।

गोविन्दा गरुड़ध्वजा गुणनिधे दामोदरा माधवा॥

हे कृष्ण कमलापते यदुपते सीतापते श्रीपते।

बैकुण्ठाधिपते चराचरपते लक्ष्मीपते पाहिमाम्॥

 

॥ ॐ श्रीरामाय नमः॥

॥ ऊँ जानकी रामाभ्यां नमः॥

लोकाभिरामं रणरंगधीरं राजीवनेत्रं रघुवंशनाथम्।

कारुण्यरूपं करुणाकरं तं श्रीरामचन्द्रं शरणं प्रपद्ये॥

शान्तं शाश्वतमप्रमेयमनघं निर्वाणशान्तिप्रदं

ब्रह्माशम्भुफणीन्द्रसेव्यमनिशं वेदान्तवेद्यं विभुम्‌।

रामाख्यं जगदीश्वरं सुरगुरुं मायामनुष्यं हरिं

वन्देऽहं करुणाकरं रघुवरं भूपालचूडामणिम्‌॥

नीलाम्बुजश्यामलकोमलाङ्गं सीतासमारोपितवामभागम।

पाणौ महासायकचारूचापं नमामि रामं रघुवंशनाथम॥

रामाय रामभद्राय रामचंद्राय वेधसे।

रघुनाथाय नाथाय सीताया: पतये नम: ||

आज की तिथि ›

🌓 वैशाख शुक्ला अष्टमी

सीता नवमी
सिक्किम स्थापना दिवस

📿 गुरुवार, 16 मई 2024
विक्रम संवत् 2081